#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ उपस्थितान् का अर्थ (Meaning of Samskrit word upasthitAn )

उपस्थितान्

वर्णविच्छेदः – उ + प् + अ + स् + थ् + इ + त् + आ + न्
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्? — युद्धार्थम् उपस्थितान् सर्वान् द्रष्टुम्।

हिन्दी में अर्थ​

उपस्थित

Meaning in English

present

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)